Friday, 17 November 2023

अग्नि को सर्व प्रथम त्रित ऋषि ने खोजा

 अग्नि को सर्व प्रथम त्रित ऋषि ने खोजा

इ॒मम् । त्रि॒तः । भूरि॑। अ॒विन्द॒त् । इ॒च्छन् । वैभू&व॒सः । 1 मू॒र्धनि । अघ्न्या॑याः । सः । शे&वृधः । जा॒तः । आ । ह॒म् र्येषु । नाभि॑: । युवा॑ । भ॑व॒ति॒ । रोच॒नस्य॑ ॥ ३ ॥
इमं भूरि महांतं अग्निं वैभूवसोविभुवसः पुत्रः त्रितऋषिः इच्छन् लब्धुमिच्छन् अध्यायाः अहंतव्यायाभूम्यामूर्धनि भूम्यामित्यर्थः तत्राविंदव लब्धवान् सोनिः शेवृधः सुखस्य वृधयिता सन हर्म्येषु यजमानगृहेषु आ सर्वतोजातः प्रादुर्भूतः सन् रोचनस्य रोचमानस्य आमलाया फलस्यः उत्कणक्षणस्य यज्ञस्यादित्यस्य वा नाभिर्बंधकोभवति ॥ ३ ॥
हिन्दी अनुवाद
३. पाने की इच्छावाले विभूवस के पुत्र त्रित ऋषि ने इन महान् अग्नि को भूमि पर पाया । सुख के वर्द्धक और यजमान - गृहों में उत्पन्न तरण अग्नि स्वर्ग-फल के नाभि हैं।

No comments:

Post a Comment